A 443-39 Gṛdhrādinānādbhutaśānti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 443/39
Title: Gṛdhrādinānādbhutaśānti
Dimensions: 25.2 x 10.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1405
Remarks:
Reel No. A 443-39 Inventory No. 40468
Title Gṛdhrādinānādbhutaśānti
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.2 x 10.7 cm
Folios 4
Lines per Folio 8–13
Foliation figures in the lower right-hand margin on the verso
Place of Deposit NAK
Accession No. 4/1405
Manuscript Features
Fol. 1r is empty.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha vajrapātagṛdhrādipātaśāntiḥ adbhūtadarpaṇe nāradaḥ
gṛhe vajraṃ paded yatra tatra diṣaṃ vinirdiśet ||
dhanaputrāś ca naśyaṃti svayaṃ naśya(!) vā prabhūḥ || 1 ||
yatra devakule vajraṃ patedagṛghro thavā punaḥ ||
giye gṛhā+tvakaharmyādau varadānivasadi<ref name="ftn1">this is unmetrical.</ref>
cillo tha nipated vāpi tadāsvāmivadho bhavet || 2 || (fol. 1v1–5)
End
akasmān mriyate svāmī dhanaṃ cāsya vilupyate ||
anāhatā dundubhayo vāditrāṇi nadaṃti ca ||
cūtāni ca gṛhe yasya sa tu śīghraṃ vinaśyati ||
matsyapurāṇe vikṛte cāgraje vāpi vāyavyāṃ śāṃtir iṣyate ||
vāyavyāṃ śāmtikādbhūtaprakaraṇe likhitaṃḥ || || (fol. 4v6–8)
Colophon
iti gṛdhrādinānādbūtaśāṃti (fol. 4v8)
Microfilm Details
Reel No. A 443/39
Date of Filming 14-11-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 26-10-2009
Bibliography
<references/>