A 443-39 Gṛdhrādinānādbhutaśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 443/39
Title: Gṛdhrādinānādbhutaśānti
Dimensions: 25.2 x 10.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1405
Remarks:


Reel No. A 443-39 Inventory No. 40468

Title Gṛdhrādinānādbhutaśānti

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.2 x 10.7 cm

Folios 4

Lines per Folio 8–13

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/1405

Manuscript Features

Fol. 1r is empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha vajrapātagṛdhrādipātaśāntiḥ adbhūtadarpaṇe nāradaḥ

gṛhe vajraṃ paded yatra tatra diṣaṃ vinirdiśet ||

dhanaputrāś ca naśyaṃti svayaṃ naśya(!) vā prabhūḥ || 1 ||

yatra devakule vajraṃ patedagṛghro thavā punaḥ ||

giye gṛhā+tvakaharmyādau varadānivasadi<ref name="ftn1">this is unmetrical.</ref>

cillo tha nipated vāpi tadāsvāmivadho bhavet || 2 || (fol. 1v1–5)

End

akasmān mriyate svāmī dhanaṃ cāsya vilupyate ||

anāhatā dundubhayo vāditrāṇi nadaṃti ca ||

cūtāni ca gṛhe yasya sa tu śīghraṃ vinaśyati ||

matsyapurāṇe vikṛte cāgraje vāpi vāyavyāṃ śāṃtir iṣyate ||

vāyavyāṃ śāmtikādbhūtaprakaraṇe likhitaṃḥ || || (fol. 4v6–8)

Colophon

iti gṛdhrādinānādbūtaśāṃti (fol. 4v8)

Microfilm Details

Reel No. A 443/39

Date of Filming 14-11-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 26-10-2009

Bibliography


<references/>